Declension table of ?deśabhaṅga

Deva

MasculineSingularDualPlural
Nominativedeśabhaṅgaḥ deśabhaṅgau deśabhaṅgāḥ
Vocativedeśabhaṅga deśabhaṅgau deśabhaṅgāḥ
Accusativedeśabhaṅgam deśabhaṅgau deśabhaṅgān
Instrumentaldeśabhaṅgena deśabhaṅgābhyām deśabhaṅgaiḥ deśabhaṅgebhiḥ
Dativedeśabhaṅgāya deśabhaṅgābhyām deśabhaṅgebhyaḥ
Ablativedeśabhaṅgāt deśabhaṅgābhyām deśabhaṅgebhyaḥ
Genitivedeśabhaṅgasya deśabhaṅgayoḥ deśabhaṅgānām
Locativedeśabhaṅge deśabhaṅgayoḥ deśabhaṅgeṣu

Compound deśabhaṅga -

Adverb -deśabhaṅgam -deśabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria