Declension table of ?deśāvakāśikavrata

Deva

NeuterSingularDualPlural
Nominativedeśāvakāśikavratam deśāvakāśikavrate deśāvakāśikavratāni
Vocativedeśāvakāśikavrata deśāvakāśikavrate deśāvakāśikavratāni
Accusativedeśāvakāśikavratam deśāvakāśikavrate deśāvakāśikavratāni
Instrumentaldeśāvakāśikavratena deśāvakāśikavratābhyām deśāvakāśikavrataiḥ
Dativedeśāvakāśikavratāya deśāvakāśikavratābhyām deśāvakāśikavratebhyaḥ
Ablativedeśāvakāśikavratāt deśāvakāśikavratābhyām deśāvakāśikavratebhyaḥ
Genitivedeśāvakāśikavratasya deśāvakāśikavratayoḥ deśāvakāśikavratānām
Locativedeśāvakāśikavrate deśāvakāśikavratayoḥ deśāvakāśikavrateṣu

Compound deśāvakāśikavrata -

Adverb -deśāvakāśikavratam -deśāvakāśikavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria