Declension table of ?deśāntarastha

Deva

MasculineSingularDualPlural
Nominativedeśāntarasthaḥ deśāntarasthau deśāntarasthāḥ
Vocativedeśāntarastha deśāntarasthau deśāntarasthāḥ
Accusativedeśāntarastham deśāntarasthau deśāntarasthān
Instrumentaldeśāntarasthena deśāntarasthābhyām deśāntarasthaiḥ deśāntarasthebhiḥ
Dativedeśāntarasthāya deśāntarasthābhyām deśāntarasthebhyaḥ
Ablativedeśāntarasthāt deśāntarasthābhyām deśāntarasthebhyaḥ
Genitivedeśāntarasthasya deśāntarasthayoḥ deśāntarasthānām
Locativedeśāntarasthe deśāntarasthayoḥ deśāntarastheṣu

Compound deśāntarastha -

Adverb -deśāntarastham -deśāntarasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria