Declension table of deyadharma

Deva

MasculineSingularDualPlural
Nominativedeyadharmaḥ deyadharmau deyadharmāḥ
Vocativedeyadharma deyadharmau deyadharmāḥ
Accusativedeyadharmam deyadharmau deyadharmān
Instrumentaldeyadharmeṇa deyadharmābhyām deyadharmaiḥ deyadharmebhiḥ
Dativedeyadharmāya deyadharmābhyām deyadharmebhyaḥ
Ablativedeyadharmāt deyadharmābhyām deyadharmebhyaḥ
Genitivedeyadharmasya deyadharmayoḥ deyadharmāṇām
Locativedeyadharme deyadharmayoḥ deyadharmeṣu

Compound deyadharma -

Adverb -deyadharmam -deyadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria