Declension table of ?devakhātabila

Deva

NeuterSingularDualPlural
Nominativedevakhātabilam devakhātabile devakhātabilāni
Vocativedevakhātabila devakhātabile devakhātabilāni
Accusativedevakhātabilam devakhātabile devakhātabilāni
Instrumentaldevakhātabilena devakhātabilābhyām devakhātabilaiḥ
Dativedevakhātabilāya devakhātabilābhyām devakhātabilebhyaḥ
Ablativedevakhātabilāt devakhātabilābhyām devakhātabilebhyaḥ
Genitivedevakhātabilasya devakhātabilayoḥ devakhātabilānām
Locativedevakhātabile devakhātabilayoḥ devakhātabileṣu

Compound devakhātabila -

Adverb -devakhātabilam -devakhātabilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria