Declension table of ?devakṣatra

Deva

NeuterSingularDualPlural
Nominativedevakṣatram devakṣatre devakṣatrāṇi
Vocativedevakṣatra devakṣatre devakṣatrāṇi
Accusativedevakṣatram devakṣatre devakṣatrāṇi
Instrumentaldevakṣatreṇa devakṣatrābhyām devakṣatraiḥ
Dativedevakṣatrāya devakṣatrābhyām devakṣatrebhyaḥ
Ablativedevakṣatrāt devakṣatrābhyām devakṣatrebhyaḥ
Genitivedevakṣatrasya devakṣatrayoḥ devakṣatrāṇām
Locativedevakṣatre devakṣatrayoḥ devakṣatreṣu

Compound devakṣatra -

Adverb -devakṣatram -devakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria