Declension table of ?devakṣatra

Deva

MasculineSingularDualPlural
Nominativedevakṣatraḥ devakṣatrau devakṣatrāḥ
Vocativedevakṣatra devakṣatrau devakṣatrāḥ
Accusativedevakṣatram devakṣatrau devakṣatrān
Instrumentaldevakṣatreṇa devakṣatrābhyām devakṣatraiḥ devakṣatrebhiḥ
Dativedevakṣatrāya devakṣatrābhyām devakṣatrebhyaḥ
Ablativedevakṣatrāt devakṣatrābhyām devakṣatrebhyaḥ
Genitivedevakṣatrasya devakṣatrayoḥ devakṣatrāṇām
Locativedevakṣatre devakṣatrayoḥ devakṣatreṣu

Compound devakṣatra -

Adverb -devakṣatram -devakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria