Declension table of ?devakṛta

Deva

MasculineSingularDualPlural
Nominativedevakṛtaḥ devakṛtau devakṛtāḥ
Vocativedevakṛta devakṛtau devakṛtāḥ
Accusativedevakṛtam devakṛtau devakṛtān
Instrumentaldevakṛtena devakṛtābhyām devakṛtaiḥ devakṛtebhiḥ
Dativedevakṛtāya devakṛtābhyām devakṛtebhyaḥ
Ablativedevakṛtāt devakṛtābhyām devakṛtebhyaḥ
Genitivedevakṛtasya devakṛtayoḥ devakṛtānām
Locativedevakṛte devakṛtayoḥ devakṛteṣu

Compound devakṛta -

Adverb -devakṛtam -devakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria