Declension table of devagupta

Deva

MasculineSingularDualPlural
Nominativedevaguptaḥ devaguptau devaguptāḥ
Vocativedevagupta devaguptau devaguptāḥ
Accusativedevaguptam devaguptau devaguptān
Instrumentaldevaguptena devaguptābhyām devaguptaiḥ devaguptebhiḥ
Dativedevaguptāya devaguptābhyām devaguptebhyaḥ
Ablativedevaguptāt devaguptābhyām devaguptebhyaḥ
Genitivedevaguptasya devaguptayoḥ devaguptānām
Locativedevagupte devaguptayoḥ devagupteṣu

Compound devagupta -

Adverb -devaguptam -devaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria