Declension table of ?devagrantha

Deva

MasculineSingularDualPlural
Nominativedevagranthaḥ devagranthau devagranthāḥ
Vocativedevagrantha devagranthau devagranthāḥ
Accusativedevagrantham devagranthau devagranthān
Instrumentaldevagranthena devagranthābhyām devagranthaiḥ devagranthebhiḥ
Dativedevagranthāya devagranthābhyām devagranthebhyaḥ
Ablativedevagranthāt devagranthābhyām devagranthebhyaḥ
Genitivedevagranthasya devagranthayoḥ devagranthānām
Locativedevagranthe devagranthayoḥ devagrantheṣu

Compound devagrantha -

Adverb -devagrantham -devagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria