Declension table of ?devagarbha

Deva

MasculineSingularDualPlural
Nominativedevagarbhaḥ devagarbhau devagarbhāḥ
Vocativedevagarbha devagarbhau devagarbhāḥ
Accusativedevagarbham devagarbhau devagarbhān
Instrumentaldevagarbheṇa devagarbhābhyām devagarbhaiḥ devagarbhebhiḥ
Dativedevagarbhāya devagarbhābhyām devagarbhebhyaḥ
Ablativedevagarbhāt devagarbhābhyām devagarbhebhyaḥ
Genitivedevagarbhasya devagarbhayoḥ devagarbhāṇām
Locativedevagarbhe devagarbhayoḥ devagarbheṣu

Compound devagarbha -

Adverb -devagarbham -devagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria