Declension table of ?devagandhā

Deva

FeminineSingularDualPlural
Nominativedevagandhā devagandhe devagandhāḥ
Vocativedevagandhe devagandhe devagandhāḥ
Accusativedevagandhām devagandhe devagandhāḥ
Instrumentaldevagandhayā devagandhābhyām devagandhābhiḥ
Dativedevagandhāyai devagandhābhyām devagandhābhyaḥ
Ablativedevagandhāyāḥ devagandhābhyām devagandhābhyaḥ
Genitivedevagandhāyāḥ devagandhayoḥ devagandhānām
Locativedevagandhāyām devagandhayoḥ devagandhāsu

Adverb -devagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria