Declension table of ?devagāndhārī

Deva

FeminineSingularDualPlural
Nominativedevagāndhārī devagāndhāryau devagāndhāryaḥ
Vocativedevagāndhāri devagāndhāryau devagāndhāryaḥ
Accusativedevagāndhārīm devagāndhāryau devagāndhārīḥ
Instrumentaldevagāndhāryā devagāndhārībhyām devagāndhārībhiḥ
Dativedevagāndhāryai devagāndhārībhyām devagāndhārībhyaḥ
Ablativedevagāndhāryāḥ devagāndhārībhyām devagāndhārībhyaḥ
Genitivedevagāndhāryāḥ devagāndhāryoḥ devagāndhārīṇām
Locativedevagāndhāryām devagāndhāryoḥ devagāndhārīṣu

Compound devagāndhāri - devagāndhārī -

Adverb -devagāndhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria