Declension table of ?devagaṇa

Deva

MasculineSingularDualPlural
Nominativedevagaṇaḥ devagaṇau devagaṇāḥ
Vocativedevagaṇa devagaṇau devagaṇāḥ
Accusativedevagaṇam devagaṇau devagaṇān
Instrumentaldevagaṇena devagaṇābhyām devagaṇaiḥ devagaṇebhiḥ
Dativedevagaṇāya devagaṇābhyām devagaṇebhyaḥ
Ablativedevagaṇāt devagaṇābhyām devagaṇebhyaḥ
Genitivedevagaṇasya devagaṇayoḥ devagaṇānām
Locativedevagaṇe devagaṇayoḥ devagaṇeṣu

Compound devagaṇa -

Adverb -devagaṇam -devagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria