Declension table of ?deva_ṛṣi

Deva

MasculineSingularDualPlural
Nominativedeva_ṛṣiḥ deva_ṛṣī deva_ṛṣayaḥ
Vocativedeva_ṛṣe deva_ṛṣī deva_ṛṣayaḥ
Accusativedeva_ṛṣim deva_ṛṣī deva_ṛṣīn
Instrumentaldeva_ṛṣiṇā deva_ṛṣibhyām deva_ṛṣibhiḥ
Dativedeva_ṛṣaye deva_ṛṣibhyām deva_ṛṣibhyaḥ
Ablativedeva_ṛṣeḥ deva_ṛṣibhyām deva_ṛṣibhyaḥ
Genitivedeva_ṛṣeḥ deva_ṛṣyoḥ deva_ṛṣīṇām
Locativedeva_ṛṣau deva_ṛṣyoḥ deva_ṛṣiṣu

Compound deva_ṛṣi -

Adverb -deva_ṛṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria