Declension table of ?devaṅgama

Deva

MasculineSingularDualPlural
Nominativedevaṅgamaḥ devaṅgamau devaṅgamāḥ
Vocativedevaṅgama devaṅgamau devaṅgamāḥ
Accusativedevaṅgamam devaṅgamau devaṅgamān
Instrumentaldevaṅgamena devaṅgamābhyām devaṅgamaiḥ devaṅgamebhiḥ
Dativedevaṅgamāya devaṅgamābhyām devaṅgamebhyaḥ
Ablativedevaṅgamāt devaṅgamābhyām devaṅgamebhyaḥ
Genitivedevaṅgamasya devaṅgamayoḥ devaṅgamānām
Locativedevaṅgame devaṅgamayoḥ devaṅgameṣu

Compound devaṅgama -

Adverb -devaṅgamam -devaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria