Declension table of ?dehatva

Deva

NeuterSingularDualPlural
Nominativedehatvam dehatve dehatvāni
Vocativedehatva dehatve dehatvāni
Accusativedehatvam dehatve dehatvāni
Instrumentaldehatvena dehatvābhyām dehatvaiḥ
Dativedehatvāya dehatvābhyām dehatvebhyaḥ
Ablativedehatvāt dehatvābhyām dehatvebhyaḥ
Genitivedehatvasya dehatvayoḥ dehatvānām
Locativedehatve dehatvayoḥ dehatveṣu

Compound dehatva -

Adverb -dehatvam -dehatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria