Declension table of ?dehamadhya

Deva

NeuterSingularDualPlural
Nominativedehamadhyam dehamadhye dehamadhyāni
Vocativedehamadhya dehamadhye dehamadhyāni
Accusativedehamadhyam dehamadhye dehamadhyāni
Instrumentaldehamadhyena dehamadhyābhyām dehamadhyaiḥ
Dativedehamadhyāya dehamadhyābhyām dehamadhyebhyaḥ
Ablativedehamadhyāt dehamadhyābhyām dehamadhyebhyaḥ
Genitivedehamadhyasya dehamadhyayoḥ dehamadhyānām
Locativedehamadhye dehamadhyayoḥ dehamadhyeṣu

Compound dehamadhya -

Adverb -dehamadhyam -dehamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria