Declension table of ?dehamātrāvaśeṣitā

Deva

FeminineSingularDualPlural
Nominativedehamātrāvaśeṣitā dehamātrāvaśeṣite dehamātrāvaśeṣitāḥ
Vocativedehamātrāvaśeṣite dehamātrāvaśeṣite dehamātrāvaśeṣitāḥ
Accusativedehamātrāvaśeṣitām dehamātrāvaśeṣite dehamātrāvaśeṣitāḥ
Instrumentaldehamātrāvaśeṣitayā dehamātrāvaśeṣitābhyām dehamātrāvaśeṣitābhiḥ
Dativedehamātrāvaśeṣitāyai dehamātrāvaśeṣitābhyām dehamātrāvaśeṣitābhyaḥ
Ablativedehamātrāvaśeṣitāyāḥ dehamātrāvaśeṣitābhyām dehamātrāvaśeṣitābhyaḥ
Genitivedehamātrāvaśeṣitāyāḥ dehamātrāvaśeṣitayoḥ dehamātrāvaśeṣitānām
Locativedehamātrāvaśeṣitāyām dehamātrāvaśeṣitayoḥ dehamātrāvaśeṣitāsu

Adverb -dehamātrāvaśeṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria