Declension table of ?dehamātrāvaśeṣita

Deva

NeuterSingularDualPlural
Nominativedehamātrāvaśeṣitam dehamātrāvaśeṣite dehamātrāvaśeṣitāni
Vocativedehamātrāvaśeṣita dehamātrāvaśeṣite dehamātrāvaśeṣitāni
Accusativedehamātrāvaśeṣitam dehamātrāvaśeṣite dehamātrāvaśeṣitāni
Instrumentaldehamātrāvaśeṣitena dehamātrāvaśeṣitābhyām dehamātrāvaśeṣitaiḥ
Dativedehamātrāvaśeṣitāya dehamātrāvaśeṣitābhyām dehamātrāvaśeṣitebhyaḥ
Ablativedehamātrāvaśeṣitāt dehamātrāvaśeṣitābhyām dehamātrāvaśeṣitebhyaḥ
Genitivedehamātrāvaśeṣitasya dehamātrāvaśeṣitayoḥ dehamātrāvaśeṣitānām
Locativedehamātrāvaśeṣite dehamātrāvaśeṣitayoḥ dehamātrāvaśeṣiteṣu

Compound dehamātrāvaśeṣita -

Adverb -dehamātrāvaśeṣitam -dehamātrāvaśeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria