Declension table of ?dehabhāj

Deva

MasculineSingularDualPlural
Nominativedehabhāk dehabhājau dehabhājaḥ
Vocativedehabhāk dehabhājau dehabhājaḥ
Accusativedehabhājam dehabhājau dehabhājaḥ
Instrumentaldehabhājā dehabhāgbhyām dehabhāgbhiḥ
Dativedehabhāje dehabhāgbhyām dehabhāgbhyaḥ
Ablativedehabhājaḥ dehabhāgbhyām dehabhāgbhyaḥ
Genitivedehabhājaḥ dehabhājoḥ dehabhājām
Locativedehabhāji dehabhājoḥ dehabhākṣu

Compound dehabhāk -

Adverb -dehabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria