Declension table of ?dehabandha

Deva

NeuterSingularDualPlural
Nominativedehabandham dehabandhe dehabandhāni
Vocativedehabandha dehabandhe dehabandhāni
Accusativedehabandham dehabandhe dehabandhāni
Instrumentaldehabandhena dehabandhābhyām dehabandhaiḥ
Dativedehabandhāya dehabandhābhyām dehabandhebhyaḥ
Ablativedehabandhāt dehabandhābhyām dehabandhebhyaḥ
Genitivedehabandhasya dehabandhayoḥ dehabandhānām
Locativedehabandhe dehabandhayoḥ dehabandheṣu

Compound dehabandha -

Adverb -dehabandham -dehabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria