Declension table of ?dehāvaraṇa

Deva

NeuterSingularDualPlural
Nominativedehāvaraṇam dehāvaraṇe dehāvaraṇāni
Vocativedehāvaraṇa dehāvaraṇe dehāvaraṇāni
Accusativedehāvaraṇam dehāvaraṇe dehāvaraṇāni
Instrumentaldehāvaraṇena dehāvaraṇābhyām dehāvaraṇaiḥ
Dativedehāvaraṇāya dehāvaraṇābhyām dehāvaraṇebhyaḥ
Ablativedehāvaraṇāt dehāvaraṇābhyām dehāvaraṇebhyaḥ
Genitivedehāvaraṇasya dehāvaraṇayoḥ dehāvaraṇānām
Locativedehāvaraṇe dehāvaraṇayoḥ dehāvaraṇeṣu

Compound dehāvaraṇa -

Adverb -dehāvaraṇam -dehāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria