Declension table of ?dehātmavāda

Deva

MasculineSingularDualPlural
Nominativedehātmavādaḥ dehātmavādau dehātmavādāḥ
Vocativedehātmavāda dehātmavādau dehātmavādāḥ
Accusativedehātmavādam dehātmavādau dehātmavādān
Instrumentaldehātmavādena dehātmavādābhyām dehātmavādaiḥ dehātmavādebhiḥ
Dativedehātmavādāya dehātmavādābhyām dehātmavādebhyaḥ
Ablativedehātmavādāt dehātmavādābhyām dehātmavādebhyaḥ
Genitivedehātmavādasya dehātmavādayoḥ dehātmavādānām
Locativedehātmavāde dehātmavādayoḥ dehātmavādeṣu

Compound dehātmavāda -

Adverb -dehātmavādam -dehātmavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria