Declension table of ?daśendriya

Deva

NeuterSingularDualPlural
Nominativedaśendriyam daśendriye daśendriyāṇi
Vocativedaśendriya daśendriye daśendriyāṇi
Accusativedaśendriyam daśendriye daśendriyāṇi
Instrumentaldaśendriyeṇa daśendriyābhyām daśendriyaiḥ
Dativedaśendriyāya daśendriyābhyām daśendriyebhyaḥ
Ablativedaśendriyāt daśendriyābhyām daśendriyebhyaḥ
Genitivedaśendriyasya daśendriyayoḥ daśendriyāṇām
Locativedaśendriye daśendriyayoḥ daśendriyeṣu

Compound daśendriya -

Adverb -daśendriyam -daśendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria