Declension table of ?daśendhana

Deva

MasculineSingularDualPlural
Nominativedaśendhanaḥ daśendhanau daśendhanāḥ
Vocativedaśendhana daśendhanau daśendhanāḥ
Accusativedaśendhanam daśendhanau daśendhanān
Instrumentaldaśendhanena daśendhanābhyām daśendhanaiḥ daśendhanebhiḥ
Dativedaśendhanāya daśendhanābhyām daśendhanebhyaḥ
Ablativedaśendhanāt daśendhanābhyām daśendhanebhyaḥ
Genitivedaśendhanasya daśendhanayoḥ daśendhanānām
Locativedaśendhane daśendhanayoḥ daśendhaneṣu

Compound daśendhana -

Adverb -daśendhanam -daśendhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria