Declension table of ?daśaśatakaradhārin

Deva

MasculineSingularDualPlural
Nominativedaśaśatakaradhārī daśaśatakaradhāriṇau daśaśatakaradhāriṇaḥ
Vocativedaśaśatakaradhārin daśaśatakaradhāriṇau daśaśatakaradhāriṇaḥ
Accusativedaśaśatakaradhāriṇam daśaśatakaradhāriṇau daśaśatakaradhāriṇaḥ
Instrumentaldaśaśatakaradhāriṇā daśaśatakaradhāribhyām daśaśatakaradhāribhiḥ
Dativedaśaśatakaradhāriṇe daśaśatakaradhāribhyām daśaśatakaradhāribhyaḥ
Ablativedaśaśatakaradhāriṇaḥ daśaśatakaradhāribhyām daśaśatakaradhāribhyaḥ
Genitivedaśaśatakaradhāriṇaḥ daśaśatakaradhāriṇoḥ daśaśatakaradhāriṇām
Locativedaśaśatakaradhāriṇi daśaśatakaradhāriṇoḥ daśaśatakaradhāriṣu

Compound daśaśatakaradhāri -

Adverb -daśaśatakaradhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria