Declension table of ?daśaśatākṣa

Deva

NeuterSingularDualPlural
Nominativedaśaśatākṣam daśaśatākṣe daśaśatākṣāṇi
Vocativedaśaśatākṣa daśaśatākṣe daśaśatākṣāṇi
Accusativedaśaśatākṣam daśaśatākṣe daśaśatākṣāṇi
Instrumentaldaśaśatākṣeṇa daśaśatākṣābhyām daśaśatākṣaiḥ
Dativedaśaśatākṣāya daśaśatākṣābhyām daśaśatākṣebhyaḥ
Ablativedaśaśatākṣāt daśaśatākṣābhyām daśaśatākṣebhyaḥ
Genitivedaśaśatākṣasya daśaśatākṣayoḥ daśaśatākṣāṇām
Locativedaśaśatākṣe daśaśatākṣayoḥ daśaśatākṣeṣu

Compound daśaśatākṣa -

Adverb -daśaśatākṣam -daśaśatākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria