Declension table of ?daśaśatā

Deva

FeminineSingularDualPlural
Nominativedaśaśatā daśaśate daśaśatāḥ
Vocativedaśaśate daśaśate daśaśatāḥ
Accusativedaśaśatām daśaśate daśaśatāḥ
Instrumentaldaśaśatayā daśaśatābhyām daśaśatābhiḥ
Dativedaśaśatāyai daśaśatābhyām daśaśatābhyaḥ
Ablativedaśaśatāyāḥ daśaśatābhyām daśaśatābhyaḥ
Genitivedaśaśatāyāḥ daśaśatayoḥ daśaśatānām
Locativedaśaśatāyām daśaśatayoḥ daśaśatāsu

Adverb -daśaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria