Declension table of ?daśaśākhā

Deva

FeminineSingularDualPlural
Nominativedaśaśākhā daśaśākhe daśaśākhāḥ
Vocativedaśaśākhe daśaśākhe daśaśākhāḥ
Accusativedaśaśākhām daśaśākhe daśaśākhāḥ
Instrumentaldaśaśākhayā daśaśākhābhyām daśaśākhābhiḥ
Dativedaśaśākhāyai daśaśākhābhyām daśaśākhābhyaḥ
Ablativedaśaśākhāyāḥ daśaśākhābhyām daśaśākhābhyaḥ
Genitivedaśaśākhāyāḥ daśaśākhayoḥ daśaśākhānām
Locativedaśaśākhāyām daśaśākhayoḥ daśaśākhāsu

Adverb -daśaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria