Declension table of ?daśaśākha

Deva

MasculineSingularDualPlural
Nominativedaśaśākhaḥ daśaśākhau daśaśākhāḥ
Vocativedaśaśākha daśaśākhau daśaśākhāḥ
Accusativedaśaśākham daśaśākhau daśaśākhān
Instrumentaldaśaśākhena daśaśākhābhyām daśaśākhaiḥ daśaśākhebhiḥ
Dativedaśaśākhāya daśaśākhābhyām daśaśākhebhyaḥ
Ablativedaśaśākhāt daśaśākhābhyām daśaśākhebhyaḥ
Genitivedaśaśākhasya daśaśākhayoḥ daśaśākhānām
Locativedaśaśākhe daśaśākhayoḥ daśaśākheṣu

Compound daśaśākha -

Adverb -daśaśākham -daśaśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria