Declension table of ?daśayantra

Deva

NeuterSingularDualPlural
Nominativedaśayantram daśayantre daśayantrāṇi
Vocativedaśayantra daśayantre daśayantrāṇi
Accusativedaśayantram daśayantre daśayantrāṇi
Instrumentaldaśayantreṇa daśayantrābhyām daśayantraiḥ
Dativedaśayantrāya daśayantrābhyām daśayantrebhyaḥ
Ablativedaśayantrāt daśayantrābhyām daśayantrebhyaḥ
Genitivedaśayantrasya daśayantrayoḥ daśayantrāṇām
Locativedaśayantre daśayantrayoḥ daśayantreṣu

Compound daśayantra -

Adverb -daśayantram -daśayantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria