Declension table of ?daśasani

Deva

MasculineSingularDualPlural
Nominativedaśasaniḥ daśasanī daśasanayaḥ
Vocativedaśasane daśasanī daśasanayaḥ
Accusativedaśasanim daśasanī daśasanīn
Instrumentaldaśasaninā daśasanibhyām daśasanibhiḥ
Dativedaśasanaye daśasanibhyām daśasanibhyaḥ
Ablativedaśasaneḥ daśasanibhyām daśasanibhyaḥ
Genitivedaśasaneḥ daśasanyoḥ daśasanīnām
Locativedaśasanau daśasanyoḥ daśasaniṣu

Compound daśasani -

Adverb -daśasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria