Declension table of ?daśasāhasrika

Deva

MasculineSingularDualPlural
Nominativedaśasāhasrikaḥ daśasāhasrikau daśasāhasrikāḥ
Vocativedaśasāhasrika daśasāhasrikau daśasāhasrikāḥ
Accusativedaśasāhasrikam daśasāhasrikau daśasāhasrikān
Instrumentaldaśasāhasrikeṇa daśasāhasrikābhyām daśasāhasrikaiḥ daśasāhasrikebhiḥ
Dativedaśasāhasrikāya daśasāhasrikābhyām daśasāhasrikebhyaḥ
Ablativedaśasāhasrikāt daśasāhasrikābhyām daśasāhasrikebhyaḥ
Genitivedaśasāhasrikasya daśasāhasrikayoḥ daśasāhasrikāṇām
Locativedaśasāhasrike daśasāhasrikayoḥ daśasāhasrikeṣu

Compound daśasāhasrika -

Adverb -daśasāhasrikam -daśasāhasrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria