Declension table of ?daśarātraparyuṣitā

Deva

FeminineSingularDualPlural
Nominativedaśarātraparyuṣitā daśarātraparyuṣite daśarātraparyuṣitāḥ
Vocativedaśarātraparyuṣite daśarātraparyuṣite daśarātraparyuṣitāḥ
Accusativedaśarātraparyuṣitām daśarātraparyuṣite daśarātraparyuṣitāḥ
Instrumentaldaśarātraparyuṣitayā daśarātraparyuṣitābhyām daśarātraparyuṣitābhiḥ
Dativedaśarātraparyuṣitāyai daśarātraparyuṣitābhyām daśarātraparyuṣitābhyaḥ
Ablativedaśarātraparyuṣitāyāḥ daśarātraparyuṣitābhyām daśarātraparyuṣitābhyaḥ
Genitivedaśarātraparyuṣitāyāḥ daśarātraparyuṣitayoḥ daśarātraparyuṣitānām
Locativedaśarātraparyuṣitāyām daśarātraparyuṣitayoḥ daśarātraparyuṣitāsu

Adverb -daśarātraparyuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria