Declension table of ?daśapūrvin

Deva

MasculineSingularDualPlural
Nominativedaśapūrvī daśapūrviṇau daśapūrviṇaḥ
Vocativedaśapūrvin daśapūrviṇau daśapūrviṇaḥ
Accusativedaśapūrviṇam daśapūrviṇau daśapūrviṇaḥ
Instrumentaldaśapūrviṇā daśapūrvibhyām daśapūrvibhiḥ
Dativedaśapūrviṇe daśapūrvibhyām daśapūrvibhyaḥ
Ablativedaśapūrviṇaḥ daśapūrvibhyām daśapūrvibhyaḥ
Genitivedaśapūrviṇaḥ daśapūrviṇoḥ daśapūrviṇām
Locativedaśapūrviṇi daśapūrviṇoḥ daśapūrviṣu

Compound daśapūrvi -

Adverb -daśapūrvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria