Declension table of ?daśapūruṣa

Deva

NeuterSingularDualPlural
Nominativedaśapūruṣam daśapūruṣe daśapūruṣāṇi
Vocativedaśapūruṣa daśapūruṣe daśapūruṣāṇi
Accusativedaśapūruṣam daśapūruṣe daśapūruṣāṇi
Instrumentaldaśapūruṣeṇa daśapūruṣābhyām daśapūruṣaiḥ
Dativedaśapūruṣāya daśapūruṣābhyām daśapūruṣebhyaḥ
Ablativedaśapūruṣāt daśapūruṣābhyām daśapūruṣebhyaḥ
Genitivedaśapūruṣasya daśapūruṣayoḥ daśapūruṣāṇām
Locativedaśapūruṣe daśapūruṣayoḥ daśapūruṣeṣu

Compound daśapūruṣa -

Adverb -daśapūruṣam -daśapūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria