Declension table of ?daśapuruṣaṃrājya

Deva

NeuterSingularDualPlural
Nominativedaśapuruṣaṃrājyam daśapuruṣaṃrājye daśapuruṣaṃrājyāni
Vocativedaśapuruṣaṃrājya daśapuruṣaṃrājye daśapuruṣaṃrājyāni
Accusativedaśapuruṣaṃrājyam daśapuruṣaṃrājye daśapuruṣaṃrājyāni
Instrumentaldaśapuruṣaṃrājyena daśapuruṣaṃrājyābhyām daśapuruṣaṃrājyaiḥ
Dativedaśapuruṣaṃrājyāya daśapuruṣaṃrājyābhyām daśapuruṣaṃrājyebhyaḥ
Ablativedaśapuruṣaṃrājyāt daśapuruṣaṃrājyābhyām daśapuruṣaṃrājyebhyaḥ
Genitivedaśapuruṣaṃrājyasya daśapuruṣaṃrājyayoḥ daśapuruṣaṃrājyānām
Locativedaśapuruṣaṃrājye daśapuruṣaṃrājyayoḥ daśapuruṣaṃrājyeṣu

Compound daśapuruṣaṃrājya -

Adverb -daśapuruṣaṃrājyam -daśapuruṣaṃrājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria