Declension table of ?daśapadā

Deva

FeminineSingularDualPlural
Nominativedaśapadā daśapade daśapadāḥ
Vocativedaśapade daśapade daśapadāḥ
Accusativedaśapadām daśapade daśapadāḥ
Instrumentaldaśapadayā daśapadābhyām daśapadābhiḥ
Dativedaśapadāyai daśapadābhyām daśapadābhyaḥ
Ablativedaśapadāyāḥ daśapadābhyām daśapadābhyaḥ
Genitivedaśapadāyāḥ daśapadayoḥ daśapadānām
Locativedaśapadāyām daśapadayoḥ daśapadāsu

Adverb -daśapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria