Declension table of ?daśanocchiṣṭa

Deva

MasculineSingularDualPlural
Nominativedaśanocchiṣṭaḥ daśanocchiṣṭau daśanocchiṣṭāḥ
Vocativedaśanocchiṣṭa daśanocchiṣṭau daśanocchiṣṭāḥ
Accusativedaśanocchiṣṭam daśanocchiṣṭau daśanocchiṣṭān
Instrumentaldaśanocchiṣṭena daśanocchiṣṭābhyām daśanocchiṣṭaiḥ daśanocchiṣṭebhiḥ
Dativedaśanocchiṣṭāya daśanocchiṣṭābhyām daśanocchiṣṭebhyaḥ
Ablativedaśanocchiṣṭāt daśanocchiṣṭābhyām daśanocchiṣṭebhyaḥ
Genitivedaśanocchiṣṭasya daśanocchiṣṭayoḥ daśanocchiṣṭānām
Locativedaśanocchiṣṭe daśanocchiṣṭayoḥ daśanocchiṣṭeṣu

Compound daśanocchiṣṭa -

Adverb -daśanocchiṣṭam -daśanocchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria