Declension table of ?daśanavyaya

Deva

MasculineSingularDualPlural
Nominativedaśanavyayaḥ daśanavyayau daśanavyayāḥ
Vocativedaśanavyaya daśanavyayau daśanavyayāḥ
Accusativedaśanavyayam daśanavyayau daśanavyayān
Instrumentaldaśanavyayena daśanavyayābhyām daśanavyayaiḥ daśanavyayebhiḥ
Dativedaśanavyayāya daśanavyayābhyām daśanavyayebhyaḥ
Ablativedaśanavyayāt daśanavyayābhyām daśanavyayebhyaḥ
Genitivedaśanavyayasya daśanavyayayoḥ daśanavyayānām
Locativedaśanavyaye daśanavyayayoḥ daśanavyayeṣu

Compound daśanavyaya -

Adverb -daśanavyayam -daśanavyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria