Declension table of daśana

Deva

NeuterSingularDualPlural
Nominativedaśanam daśane daśanāni
Vocativedaśana daśane daśanāni
Accusativedaśanam daśane daśanāni
Instrumentaldaśanena daśanābhyām daśanaiḥ
Dativedaśanāya daśanābhyām daśanebhyaḥ
Ablativedaśanāt daśanābhyām daśanebhyaḥ
Genitivedaśanasya daśanayoḥ daśanānām
Locativedaśane daśanayoḥ daśaneṣu

Compound daśana -

Adverb -daśanam -daśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria