Declension table of ?daśamukhāntaka

Deva

MasculineSingularDualPlural
Nominativedaśamukhāntakaḥ daśamukhāntakau daśamukhāntakāḥ
Vocativedaśamukhāntaka daśamukhāntakau daśamukhāntakāḥ
Accusativedaśamukhāntakam daśamukhāntakau daśamukhāntakān
Instrumentaldaśamukhāntakena daśamukhāntakābhyām daśamukhāntakaiḥ daśamukhāntakebhiḥ
Dativedaśamukhāntakāya daśamukhāntakābhyām daśamukhāntakebhyaḥ
Ablativedaśamukhāntakāt daśamukhāntakābhyām daśamukhāntakebhyaḥ
Genitivedaśamukhāntakasya daśamukhāntakayoḥ daśamukhāntakānām
Locativedaśamukhāntake daśamukhāntakayoḥ daśamukhāntakeṣu

Compound daśamukhāntaka -

Adverb -daśamukhāntakam -daśamukhāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria