Declension table of ?daśakakṣya

Deva

MasculineSingularDualPlural
Nominativedaśakakṣyaḥ daśakakṣyau daśakakṣyāḥ
Vocativedaśakakṣya daśakakṣyau daśakakṣyāḥ
Accusativedaśakakṣyam daśakakṣyau daśakakṣyān
Instrumentaldaśakakṣyeṇa daśakakṣyābhyām daśakakṣyaiḥ daśakakṣyebhiḥ
Dativedaśakakṣyāya daśakakṣyābhyām daśakakṣyebhyaḥ
Ablativedaśakakṣyāt daśakakṣyābhyām daśakakṣyebhyaḥ
Genitivedaśakakṣyasya daśakakṣyayoḥ daśakakṣyāṇām
Locativedaśakakṣye daśakakṣyayoḥ daśakakṣyeṣu

Compound daśakakṣya -

Adverb -daśakakṣyam -daśakakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria