Declension table of ?daśagu

Deva

NeuterSingularDualPlural
Nominativedaśagu daśagunī daśagūni
Vocativedaśagu daśagunī daśagūni
Accusativedaśagu daśagunī daśagūni
Instrumentaldaśagunā daśagubhyām daśagubhiḥ
Dativedaśagune daśagubhyām daśagubhyaḥ
Ablativedaśagunaḥ daśagubhyām daśagubhyaḥ
Genitivedaśagunaḥ daśagunoḥ daśagūnām
Locativedaśaguni daśagunoḥ daśaguṣu

Compound daśagu -

Adverb -daśagu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria