Declension table of ?daśagīti

Deva

FeminineSingularDualPlural
Nominativedaśagītiḥ daśagītī daśagītayaḥ
Vocativedaśagīte daśagītī daśagītayaḥ
Accusativedaśagītim daśagītī daśagītīḥ
Instrumentaldaśagītyā daśagītibhyām daśagītibhiḥ
Dativedaśagītyai daśagītaye daśagītibhyām daśagītibhyaḥ
Ablativedaśagītyāḥ daśagīteḥ daśagītibhyām daśagītibhyaḥ
Genitivedaśagītyāḥ daśagīteḥ daśagītyoḥ daśagītīnām
Locativedaśagītyām daśagītau daśagītyoḥ daśagītiṣu

Compound daśagīti -

Adverb -daśagīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria