Declension table of ?daśadāsa

Deva

MasculineSingularDualPlural
Nominativedaśadāsaḥ daśadāsau daśadāsāḥ
Vocativedaśadāsa daśadāsau daśadāsāḥ
Accusativedaśadāsam daśadāsau daśadāsān
Instrumentaldaśadāsena daśadāsābhyām daśadāsaiḥ daśadāsebhiḥ
Dativedaśadāsāya daśadāsābhyām daśadāsebhyaḥ
Ablativedaśadāsāt daśadāsābhyām daśadāsebhyaḥ
Genitivedaśadāsasya daśadāsayoḥ daśadāsānām
Locativedaśadāse daśadāsayoḥ daśadāseṣu

Compound daśadāsa -

Adverb -daśadāsam -daśadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria