Declension table of ?daśabhūmīśa

Deva

MasculineSingularDualPlural
Nominativedaśabhūmīśaḥ daśabhūmīśau daśabhūmīśāḥ
Vocativedaśabhūmīśa daśabhūmīśau daśabhūmīśāḥ
Accusativedaśabhūmīśam daśabhūmīśau daśabhūmīśān
Instrumentaldaśabhūmīśena daśabhūmīśābhyām daśabhūmīśaiḥ daśabhūmīśebhiḥ
Dativedaśabhūmīśāya daśabhūmīśābhyām daśabhūmīśebhyaḥ
Ablativedaśabhūmīśāt daśabhūmīśābhyām daśabhūmīśebhyaḥ
Genitivedaśabhūmīśasya daśabhūmīśayoḥ daśabhūmīśānām
Locativedaśabhūmīśe daśabhūmīśayoḥ daśabhūmīśeṣu

Compound daśabhūmīśa -

Adverb -daśabhūmīśam -daśabhūmīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria