Declension table of ?daśabhuji

Deva

MasculineSingularDualPlural
Nominativedaśabhujiḥ daśabhujī daśabhujayaḥ
Vocativedaśabhuje daśabhujī daśabhujayaḥ
Accusativedaśabhujim daśabhujī daśabhujīn
Instrumentaldaśabhujinā daśabhujibhyām daśabhujibhiḥ
Dativedaśabhujaye daśabhujibhyām daśabhujibhyaḥ
Ablativedaśabhujeḥ daśabhujibhyām daśabhujibhyaḥ
Genitivedaśabhujeḥ daśabhujyoḥ daśabhujīnām
Locativedaśabhujau daśabhujyoḥ daśabhujiṣu

Compound daśabhuji -

Adverb -daśabhuji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria