Declension table of ?daśāvayava

Deva

MasculineSingularDualPlural
Nominativedaśāvayavaḥ daśāvayavau daśāvayavāḥ
Vocativedaśāvayava daśāvayavau daśāvayavāḥ
Accusativedaśāvayavam daśāvayavau daśāvayavān
Instrumentaldaśāvayavena daśāvayavābhyām daśāvayavaiḥ daśāvayavebhiḥ
Dativedaśāvayavāya daśāvayavābhyām daśāvayavebhyaḥ
Ablativedaśāvayavāt daśāvayavābhyām daśāvayavebhyaḥ
Genitivedaśāvayavasya daśāvayavayoḥ daśāvayavānām
Locativedaśāvayave daśāvayavayoḥ daśāvayaveṣu

Compound daśāvayava -

Adverb -daśāvayavam -daśāvayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria